वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣣क्ष꣢स्य꣣ वृ꣡ष्णो꣢ अरु꣣ष꣢स्य꣣ नू꣢꣫ महः꣣ प्र꣢ नो꣣ व꣡चो꣢ वि꣣द꣡था꣢ जा꣣त꣡वे꣢दसे । वै꣣श्वानरा꣡य꣢ म꣣ति꣡र्नव्य꣢꣯से꣣ शु꣢चिः꣣ सो꣡म꣢ इव पवते꣣ चा꣡रु꣢र꣣ग्न꣡ये꣢ ॥६०९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्रक्षस्य वृष्णो अरुषस्य नू महः प्र नो वचो विदथा जातवेदसे । वैश्वानराय मतिर्नव्यसे शुचिः सोम इव पवते चारुरग्नये ॥६०९॥

मन्त्र उच्चारण
पद पाठ

प्र꣣क्ष꣡स्य꣢ । प्र꣣ । क्ष꣡स्य꣢꣯ । वृ꣡ष्णः꣢꣯ । अ꣣रुष꣡स्य꣢ । नु । म꣡हः꣢꣯ । प्र । नः꣣ । व꣡चः꣢꣯ । वि꣣द꣡था꣢ । जा꣣त꣡वे꣢दसे । जा꣣त꣢ । वे꣣दसे । वैश्वानरा꣡य꣢ । वै꣣श्व । नरा꣡य꣢ । म꣣तिः꣢ । न꣡व्य꣢꣯से । शु꣡चिः꣢꣯ । सो꣡मः꣢꣯ । इ꣣व । पवते । चा꣡रुः꣢꣯ । अ꣣ग्न꣡ये꣢ ॥६०९॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 609 | (कौथोम) 6 » 3 » 3 » 8 | (रानायाणीय) 6 » 3 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

देवता वैश्वानर अग्नि है। परमेश्वर के प्रति स्तुतिवचनों को प्रवृत्त करने का वर्णन है।

पदार्थान्वयभाषाः -

(प्रक्षस्य) सब पदार्थों से संपृक्त अर्थात् सर्वव्यापक, (वृष्णः) सुख आदि की वर्षा करनेवाले, (अरुषस्य) दीप्तिमान् परमात्मा का (नु) निश्चय ही (महः) अत्यन्त महत्त्व व पूज्यत्व है। (विदथा) ज्ञानयज्ञ में (जातवेदसे) सब उत्पन्न पदार्थों के ज्ञाता वैश्नानर परमात्मा के लिए (नः वचः) हमारा स्तुति-वचन (प्र) भली-भाँति प्रवृत्त होता है और (नव्यसे) अतिशय नवीन (वैश्वानराय) सब जनों का हित करनेवाले (अग्नये) उस अग्रनायक परमात्मा के लिए, हमारी (शुचिः) पवित्र (चारुः) रमणीय (मतिः) बुद्धि, विचारधारा (पवते) प्रवृत्त हो रही है, (इव) जैसे (शुचिः) पवित्र (चारुः) मनोहर (सोमः) सोम ओषधि का रस (पवते) द्रोणकलश में जाने के लिए प्रवाहित होता है, अथवा जैसे (शुचिः) चमकीला, (चारुः) आह्लादकारी (सोमः) चन्द्रमा (वैश्वानराय) सूर्य की परिक्रमा करने के लिए (पवते) अन्तरिक्ष में गति करता है ॥८॥ इस मन्त्र में उपमालङ्कार है ॥८॥

भावार्थभाषाः -

सर्वान्तर्यामी, सुखवर्षक, तेजस्वी, सर्वज्ञ, सब जनों के हितकर्ता, मार्गदर्शक परमेश्वर के प्रति उत्तम स्तोत्र सबको प्रवृत्त करने चाहिएँ ॥८॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ वैश्वानरोऽग्निर्देवता। परमेश्वरं प्रति स्तुतिवचांसि गच्छन्तीत्याह।

पदार्थान्वयभाषाः -

(प्रक्षस्य) सर्वैः पदार्थैः संपृक्तस्य, सर्वव्यापकस्य। पृची सम्पर्के, बाहुलकाद् औणादिकः सः प्रत्ययः। (वृष्णः) सुखादिवर्षकस्य, (अरुषस्य) आरोचमानस्य वैश्वानरस्य परमात्मनः। अरुषीः आरोचनात् इति निरुक्तम्। १२।७। (नु) निश्चयेन (महः) अतीव महत्त्वं पूज्यत्वं वा वर्तते। महि वृद्धौ, मह पूजायाम्। (विदथा) विदथे ज्ञानयज्ञे। अत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इति सप्तम्या आकारादेशः। (जातवेदसे) सर्वेषाम् उत्पन्नपदार्थानां ज्ञात्रे तस्मै वैश्वानराय परमात्मने (नः वचः) अस्माकं स्तुतिवचनम् (प्र) प्रपवते प्रकर्षेण गच्छति। किञ्च (नव्यसे) नवीयसे (वैश्वानराय) सर्वजनहितकराय तस्मै (अग्नये) अग्रनायकाय परमात्मने, अस्माकम् (शुचिः) पवित्रा, (चारुः) रम्या (मतिः) बुद्धिः, विचारसरणिः (पवते) प्रवृत्ता भवति। कथमिव ? (इव) यथा (शुचिः) पवित्रः (चारुः) मनोज्ञः (सोमः) सोमौषधिरसः (पवते) द्रोणकलशं गन्तुं प्रवाहितो भवति, यद्वा, यथा (शुचिः) प्रदीप्तः (चारुः) आह्लादकः (सोमः) चन्द्रः (वैश्वानराय) सूर्याय, सूर्यं परितः इत्यर्थः (पवते) अन्तरिक्षे गच्छति ॥८॥२ अत्रोपमालङ्कारः ॥८॥

भावार्थभाषाः -

सर्वान्तर्यामिणं सुखवर्षकं तेजस्विनं सर्वज्ञं सर्वजनहितकारिणं मार्गदर्शकं परमेश्वरं प्रति सुस्तोत्राणि सर्वैः प्रवर्तनीयानि ॥८॥

टिप्पणी: १. ऋ० ६।८।१, ‘प्रक्षस्य’, ‘महः प्र नो वचो’, ‘जातवेदसे’, ‘नव्यसे’ इत्यत्र क्रमेण ‘पृक्षस्य’, ‘सहः प्र नु वोचं’, ‘जातवेदसः’, ‘नव्यसी’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतम् अग्निविद्यापक्षे व्याख्यातवान्।